Arhiva

Archive for decembrie 2010

Șacalul nu este leu

19 decembrie 2010 Lasă un comentariu

Traducerea textului din lecţia 28 de pe acest site.

Dacă apar probleme cu afişarea textului în devanāgarī puteţi instala acest font.

शृगालः सिंहः न भवति ।

एकदाः एकः सिंहः मृगयायै वने भ्रमति । परं सः किमपि न विन्दति । तदा सः शृगालस्य एकं शावकम् ईक्षते । सः तं शावकं गृहम् आनयति । सिंहः सिंहीं वदति – „एषः शावकः तव भोजनम् अस्ति । एतं भक्षय । तृप्ता भव ।” सिंही प्रतिवदति – „एषः शावकः। एतम् अहं न भाजयामि । एतम् अहं पालयामि । एषः मम पृतीयपुत्रः भवति । एतौ मम पुत्रौ एतस्य अनुजौ भवतः । एषः मम पुत्राभ्यां सह खेलतु ।”

त्रयः अपि शावकाः परस्परजातिं न अवगच्छन्ति । एकदा ते वने खेलन्ति । तदा एकः गजः  तत्र आगच्छति । सिंहस्य एकः शावकः तं गजं पश्यति, कथयते च – „एषः अस्माकम् अरिः । एतं वयं मारयामः ।” श्रृगालस्य शावकः यदा तं गजं पश्यति, तदा सः भयभीतः भवति गृहं प्रति च धावति । अनन्तरम् अनुजौ गृहं गच्छतः, अम्बां वदतः – „आवयोः अग्रजः कातरः अस्ति न वीरः । सः गजं पश्यति, भयभीतः भवति गृहं प्रति च शीघ्रं धावति !” यदा स्वनिन्दाम् आकर्णयति तदा अग्रजः वदति – „एतौ अनुजौ मां निन्दतः । अहं एतौ मारयामि ।”

तदा सिंही शृगालस्य पुत्रम् अन्यत्र नयति तस्मै कथयति च – „त्वं ताभ्यां मा क्रुध्य । तौ सिंहस्य पुत्रौ, त्वं च शृगालस्य शावकः !” यदि कलहः  भवति तर्हि तौ त्वाम् मारयतः । तदा शृगालस्य शावकः ततः तूष्णीं प्रतिधावति ।

Traducere : Citește mai mult…

Categorii:General Etichete:,

13 decembrie 2010 – 110 ani de la naşterea lui Ionel Perlea

13 decembrie 2010 Lasă un comentariu

Astăzi, 13 decembrie 2010, se împlinesc 110 ani de la naşterea, în comuna Ograda, judeţul Ialomiţa, a  marelui compozitor şi dirijor Ionel Perlea (13 decembrie 1900 – 29 iulie 1970). S-a scurs peste de un veac de când, pe meleagurile Bărăganului ialomiţean, s-a născut un geniu al muzicii româneşti şi internaţionale. E de datoria noastră, a ialomiţenilor, ca în semn de respect să aducem omagiul şi preţuirea noastră pentru rodnica şi prodigioasa sa activitate în slujba unei importante arte: muzica.